Uran Bator - Sarva Mangalam - текст песни, слова, перевод, видео
Ознакомьтесь с текстом песни Uran Bator - Sarva Mangalam
bhūmi maṅgalam
земля, луна, бхавату бхавату
udaka maṅgalam
сарва мангалам бхавату бхавату бхавату
agni maṅgalam
vāyu maṅgalam
gagana maṅgalam
sūrya maṅgalam
candra maṅgalam
jagat maṅgalam
jīva maṅgalam
deha maṅgalam
mano maṅgalam
ātma maṅgalam
sarva maṅgalam bhavatu bhavatu bhavatu
sarva maṅgalam bhavatu bhavatu bhavatu
bhūmi maṅgalam
udaka maṅgalam
agni maṅgalam
vāyu maṅgalam
gagana maṅgalam
sūrya maṅgalam
candra maṅgalam
jagat maṅgalam
jīva maṅgalam
deha maṅgalam
mano maṅgalam
ātma maṅgalam
sarva maṅgalam bhavatu bhavatu bhavatu
sarva maṅgalam bhavatu bhavatu bhavatu
sarva maṅgalam bhavatu bhavatu bhavatu
sarva maṅgalam bhavatu bhavatu bhavatu
Смотрите так же
Последние
Moira Dela Torre - You Are My Sunshine
Badly Drawn Boy - Walk You Home
Популярные
Unknown artist - Подарок брату
Unknown artist - Ананды суйсен менше суй
Unknown artist - Салтанат-Агугай курбым оригинал минус
Undertale - Mettaton Neo Theme
Случайные
классному руководителю - Любовь Васильевна
The Mountain Goats - Hast Thou Considered The Tetrapod
GuntanoMo feat. 228, Ist Sam, Короб - Все здесь
